पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः । आज्येनान्ते जुहुयाचरणा वा तद्दशांशत्तो मन्त्री ।। ७ ।। शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः । वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥ ८ ॥ प्रयजेश्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः । एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥ ९॥ पाशाङ्कुशान्तरितशक्तिमनो: परस्ता- दुञ्चार्य यादिवसुवर्णगणं सहंसम् । पश्चादमुष्यपदमुञ्चरतु प्रयोग- मन्त्रोऽयमित्थमुदितो अहसंख्यया वा ॥ १०॥ मृता वैवस्वता चैव जीवहा प्राणहा तथा । आकृष्या प्रथना चैव उन्मादा विष्फुलिङ्गिनी। क्षेत्रज्ञा प्रतिहारी च प्राणमूर्त्यं सयादिका: ॥ ११ ॥ बद्ध्वा साध्या पाशबीजेन शक्त्या गृह्णन्नाकृष्याङ्कुशेनाथ यादीन् ।