पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः । प्राणायामादिभिरपि गायत्रिजपहोमकैः ।। १२९ ॥ विमुक्तपापो भूत्वा तु स पुनर्विरेत्सुखम् । यां कल्पवन्त्यपामार्गराजीघृतहवींषि च ।। १३० ।। पृथगष्टोत्तरशतावृत्त्या हुवा बलिं हरेत् । यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥ १३१ ।। इति लवणमनोविधानमेवं प्रणिगदितं विधिवत्प्रयोगभिन्नम् । विधिममुमथ साधु संप्रयुञ्ज्या. द्व्रजति फलं निजवाञ्छितं चिराय ।। १३२ ॥ अथ वा लवणैः परागभूतै- र्मधुराक्तैः पुनरष्टमीनिशाधम् । जुहुयात्तु चतुर्दशीनिशान्तं कुडुबोन्मानितमेभिरेव मन्त्रैः ।। १३३ ।। नारीनरान्वा नगरं नृपाम्वा प्रामं जनान्वा मनसोऽनुकूलान् ।