पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे दक्षिणां सप्तकर्षी तु दद्यान्मारणकर्मणि । अंशुकं रुचकं धान्यं दत्त्वा संप्रीणयेद्गुरुम् ॥ १२१ ॥ एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा । अथ वा मारणाकाङ्क्षी साध्यवामाङ्घिपांसुभिः ।।१३२॥ सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः । हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥ १२३ ।। वराहपारावतयोः पुरीषेण समन्वितैः । एतैश्च संमिश्नयतु लोणं पूर्वोक्तसंख्यकम् ।। १२४ ॥ पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् । प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तिसंख्यकम् ॥ १२५ ॥ पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे । दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥ १२६ ।। उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः । वामपादं समारभ्य जुहुयात्पूर्वसंख्यथा ॥ १२७ ।। समापयेद्दक्षपादं विकारेणायसो वशी । विसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥ १२८ ॥