पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०७
विंशः पटलः ।

 पद्मं चरोमस्थिरसंज्ञकेषु
  रक्तप्रपीताच्छदलादिवर्णम् ।
 मासेषु यन्त्रोदरक्लृप्रतत्त-
  न्मासाभिधामूर्त्यभिधाक्षराढ्यम् ॥ ७ ॥

 केशवमेषादीनां
  ये दीर्घा मुक्तिराशिवर्णानाम् ।
 ते वृत्तानि भवन्ति च
  निगदितमिति यन्त्रक्लृप्तिसामान्यम् ॥ ८ ॥

 सुवर्णगोक्षीरजपाशिलाल-
  पीतेन्द्रनीलारुणकैरवाभाः।
 काश्मीरमेधाञ्जनरोचिषश्च
  क्रमेण वर्णैरपि केशवाद्याः ॥ ९ ॥

 इतीरिताश्चारुकिरीटहार-
  केयूरपीताम्बरकादितुल्या:।
 सचक्रशङ्गाः सगदाम्बुजाश्च
  संपूजनीयास्तपनैः क्रमेण ॥ १० ॥