पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः। खेटासिमुसलतोमर. कपालशक्तीः सपाशस्मृणि दधती । दंष्ट्रोप्रा सिंहस्था ..रात्रिकालिका ध्येया ॥ ८२ ॥ अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् । प्रजपेत्निसहस्रं वा सम्यगेनं समाहितः ॥ ८३ ॥ दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा । एवं कृते प्रयोगार्हो मन्त्री भूयान चान्यथा ॥ ८४ ।। वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः । दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ।। ८५ ।। आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् । संदीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ।। ८६ ॥ निस्वन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् । चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ।। ८७ ॥ एतां साध्यर्क्षवृक्षेण शालिपिष्टेन चापराम् । चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥ ८८ ॥