पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । शतं शतं प्रातरतन्द्रितोद्यत्तो जपोद्विजो मन्त्रमिमं शताक्षरम् । अरोगजुष्टं बहुलेन्दिरायुतं शतं स जीवेच्छरदां सुखेन सः ॥ ३८ ॥ सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः । सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम् ।। ३९ ।। प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च । जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥४०॥ मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या- द्गदगणरहितायाप्यायुषेऽनुष्टुवाद्यम् । विमलमतिररातिध्वंस्रने त्रिष्टुबाद्यं दिनमनु दिनवक्रे वत्सरं संयतात्मा ।। ४१ ॥ शताक्षरमनोरयं क्रम उदीरितः संग्रहा- द्भजेदमुमतन्द्रितो दिनश एव मन्त्री रहः । अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे- ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥ ४२ ।।