पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् । निवपति यदि विधिना तं देशं प्रामं करोति चतुरब्दात ।। १४ ।। अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः संम्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य । संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ता: कुम्भसंस्था मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयत्कार्यहेतोः ।। एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते । वसुधाविप्रतिपत्ति. श्रयं च पुष्टिं च कुर्वते क्रमश: ।। ९६ ।। ब्रीहिभिरनैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः । मधुरनयमधुरतरै- महतीमृद्धिं करोति हुतविधिना ॥ ९७ ॥1. करोतु