पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः ।

अकस्यन्दनबद्धपनगमुखग्रस्ताविमाशाम्बरं न्यग्वक्र तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः। वायुप्रेरितवह्निमण्डलमहाज्वालाकुलारमादिक ध्यायन्वैरिणमुत्क्षिपेजलम, मन्त्रं जपेन्मृत्यचे ॥ ७४ ॥ आद्रीशुकोऽग्निमनुना त्वथ सप्तरात्रं सिद्धार्थतेललुलितैमरिचर्जुहोतु । आरभ्य विष्टिदिवसेऽरिनरः प्रलाप- मूर्छान्वितेन विषयीक्रियते ज्वरेण ।। ७५ ॥ तालल्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् । अथाभिलो मन्त्रमिम विलोम विलिख्य भूमौ विनिखन्य तत्र ॥ ७६ !! आधाय वैश्वानरमादरेण समर्थ्य सम्यङ्मरिचर्जुहोतु । तीव्रो ज्वरस्तस्य भवेत्पुनस्त- तोये क्षिपेद्वश्यतमः स भूयात् ।। ७७ ॥1. विनिहत्य