पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

ऊदोद्गादिलळा: को- र्नसौ चतुर्थार्णका बसौ बाराम् । दृष्ट्यैद्वितीयरक्षा बह्नेरद्वन्द्वयोनिकादियषाः ॥ ४०॥ मरुतः कपोलबिन्दुक- पञ्चमवर्णा: शहौ तथा व्योम्नः। मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥ ७१ ।। उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहनिकान्तं प्रत्येकं राजितैलालुस्तिमथ हुनेन्माहिषाज्यप्लुतं वा । कृष्णाष्टम्याद्यमेवं सुनियतचरित: सप्तरानं निशायां निःसंदेहोऽस्य शत्रुम्त्यजति किल निजं देहमाविष्टमोहः ॥ सामुद्रे च सहिङ्गुजीरकविषे साध्यक्षवृक्षाकृतिं कृत्वा यो बदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् । सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ।। ७३ ।।1. ऊओद्गा