पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः ।

हृदये वदने च रिपोः संमुखतः संप्रतिष्ठितोरायाः । जूर्त्यभिभूतोऽरि: स्या- तत्क्वथनात्पक्षमात्रकान्भ्रियते ।। ६६ ॥ सैव प्रतिकृतिरसकृ- त्प्रतिष्ठितसमीरणा च विशदधिया । तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयानौ ॥ ६७ ।। विधिना ज्वरपीडा स्या- दपधनहोमेन हानिरङ्गस्य । सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र संदेहः ।। ६८ ।। प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता- न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् । वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाधैः स्खचिह्नः समेतं कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ।।