पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनविंशः पटलः ।

पूर्वोत्तरत्रयी यम- इरविधयो मानुषाः परेऽसुरभा: ।। १८ ॥ बन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् । भद्रासु संग्रहं कुर्याज्जयासु च विशेषतः । आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥ ४९ ॥ संहरेत्संग्रहं कुर्याद्वारे त्वाचार्ययो: सुधीः । चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ।। ५० ।। दिनास्त्रं दिनकृयुक्तं वारग्रहसमन्वितम । कृत्तिकादि च कृत्यान्तं कृत्यानं जातवेदसः ।। ५१ ॥ नक्षत्रात्मा हुताग: स्यात्तिथ्यात्मेन्दुरुदाहृतः । ताभ्यां करोति दिनकृतिसादानकर्मणी ।। ५२ ।। रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति- प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश । संस्थाप्य क्रमशोऽक्षरोदितरुची: शक्तीर्जपेद्वा मनुं सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ।।