पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

प्रत्येकं षोडशानां तु कोटयः परिचारिकाः । इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ।। ४२ ॥ एतावत्यस्तु जातान्तद्विस्तरं पुनरूहयेत् । तत्र त्विन्द्रियजा: प्रोक्ता देवतास्तूर्ध्वदृष्टयः ।। ४ ३ ।। तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः । उर्मिजास्तूचंवदनास्तिर्यञ्चश्चाथ कोशज्ञा: ॥ १४ ॥ क्लीबा सुखद्वयोपेता गोचरोत्था: स्त्रियो मताः । अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसंग्रहः ॥ ४५ ॥ आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः । व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ।। ४६ ॥ आरम्भे मानुषाणि स्युर्नक्षत्राण्याभिचारके । कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥ १७ ॥ अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवा: ।1. परिवारिकाः