पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः ।

अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः । प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥ ३५ ॥ अन्त: पादप्रतीपे हि तथा तानि भवन्ति हि । वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके !! ३६ ॥ प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः । गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥ ३७ ।। जपः पुरोक्तसंख्यः स्याद्भुतक्ऌप्तिस्तथा भवेत् । क्षीरद्रुमसमिद्राजितिलहव्यधृतैः क्रमात् ।। ३८॥ अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते । प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ।। ३९ ।। तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः । प्रत्येकमावृतास्तास्तु पञ्चकेन नतध्रुवाम् ॥ ४० ॥ तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् । प्रत्येक पञ्चकानां तु षोडशावृतिरिष्यते ॥ ४१ ॥