पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः । ४२१

शिखाललाटदृक्कर्णयुगोष्ठरसनासु च । स्रकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु । जङ्घाचरणयोर्न्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥ ७ ॥ भास्वद्विद्युत्करालाकुलद्दरिगलसंस्थारिशङ्खासिखेटे. वस्त्रासाख्यत्रिशूलानरिंगणभयदां तर्जनी चादधाना । चर्माण्युद्धूर्णदोभिः प्रहरणनिपुणाभिर्वृता कन्यकाभि- दद्यात्कार्शानवीष्टांखिणयनलसिता कापि कात्यायनी वः॥ इति विन्यस्तदेहस्तु कुर्याज्जयादिका: क्रियाः । दीक्षा प्रवर्त्यते पूर्व यथावद्देशिकोत्तमैः ॥ ९ ॥ ततोऽस्वक्लप्तिः संप्रोक्ता स्यात्प्रयोगविधिस्ततः । दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्टय तत्तो बहिः ॥१०॥ यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् । बहिरष्टदलं पनं प्रोतलक्षणलक्षितम् ॥ ११ ॥ अत्र पीठं यजेन्मन्त्री कमात्सनवशक्तिकम् । जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥ १२ ॥1, उद्यद्विा०