पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः पटलः । ४.२.३. आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् । गायत्री पूर्ववज्जयात्स्वाध्यायविधिरीदृशः ॥ ४९ ॥ एतत्त्रयं विशः कुर्यादृजुकायस्त्वनन्यधीः । निरूच्छासः स विज्ञेयः प्राणायामो मनीषिमिः ॥५०॥ ध्यानस्य केवलस्यास्य व्याख्याने दर्शितः क्रमः ।. त्रिव्याहत्यादिमभ्यस्येद्गायत्रीं संध्ययोः सुधीः ॥ ५१ ।। शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः । पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ।। ५२ ॥ लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् । सनिजार्ष्यादिकान्सान्विदध्याद्विधिवद्बुधः ॥ ५३॥ पादसंधिचतुष्कान्धुनाभिह्रद्गलदोर्द्वयी । संध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ ५४ ॥ वारुणैन्दवयाम्यप्रागूर्ध्वकेषु मुखेषु च । क्रमेण वर्णान्विन्यस्यद्गायत्र्या मन्त्रवित्तमः ॥ ५५ ॥ शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् । ह्रन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ ५६