पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः पटलः । फलार्थी तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति । उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ ३३ ॥ दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् । कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥३४॥ आपो हि ष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च । अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ ३५॥ सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् । अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ ३६॥ आदित्याभिमुखो भूत्वा तद्गतात्मोर्ध्वलोचनः । वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ।। ३७ ॥ हत्स्थं सर्वस्य लोकस्य मण्डलान्तर्व्यवस्थितम् । चिन्तयन्परमात्मानमप ऊर्ध्वं बिनिक्षिपेत् ।। ३८ ॥ एनस्ता: प्रतिनिघ्नन्ति जगदाप्याययन्ति च । ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ ३९ ।। क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः । तत्र तु प्रणवस्यादावृषिरक्त: प्रजापतिः ॥ ४० ॥