पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूजाम् , काम्यहोमम् , नित्यानुष्ठानध्यान- तारव्याहृतिपुटनविधीन् , मन्त्रपौर्वापर्यफल- संवादसूक्ताङ्गध्यानमातृकाः, त्रिष्टुब्योगऋ- णमोचनाङ्गमन्त्रागन्यासध्यानानि, श्रीकरेक्षु- होमवृष्टिकरहोमऋणमोचनादिसिद्धिहोमा- भिचारहोमसेनास्तम्भहोमान् , लवणमन्त्रा- ङ्गध्यानसाधनपुत्तलीचतुष्टयविधानलवणप्र. तिकृतिहोभन्यासस्थानोपस्थानमन्त्रान् , प्र- कृतिच्छेदप्रकारमारणप्रतिकृतिहोमाभिचार- प्रायश्चित्तावश्यलवणहोमांश्चोपदिशति त्रि- शपटलेन ४४८---४७५ ३१, प्राणप्रतिष्ठामन्त्रतदङ्गतद्धयानान्युपदिशत्येक. त्रिंशपटलेन ४७६-४८१ ३२. रक्षायन्त्रवश्याकर्षणवश्ययन्त्रगर्भरक्षाग्रहरक्षा- देशादिरक्षाकर्षणवाञ्छितप्राप्तियन्त्रतद्रक्षा . विधानानि, युद्धविजयविधिगजमदविधिय- न्त्रलेखनद्रव्याणि , वश्यताम्बूलतापनाकर्ष- णवश्यापूपस्त्रीपुरुषवश्ययन्त्रवश्यप्रतिकृति : योगहरिद्राकर्षणविधीन् , वश्यकरणादिम- न्त्रवश्यहोमभुवनत्रयवशीकरणवश्यकरदेवी मन्त्रसाध्यक्षवृक्षप्रतिकृतिवश्यविधानानि, अ.