पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः पटलः । तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा । संध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि प्राणायामविधानतः सुमतिभिर्ध्यानेन नित्यं द्विजैः । आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला- धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् । आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः शुद्धो मूर्धावधि परिगत्त: शाश्वतोऽन्तर्बहिश्च ।। ५ ।। प्रकाशितादौ प्रणवप्रपञ्चता निगद्यते व्याहृतिसप्तकं पुनः । सभूर्भुवः स्वश्च महर्जनस्तपः- समन्वितं सत्यमिति क्रमेण च ॥६॥ भूःपदाद्या व्याह्रतयो भूशब्दस्तदि वर्तते । तत्पदं सदिति प्रोक्तं सम्मानत्वात्तु भूरतः ॥ ७ ॥ भूतत्वात्कारणत्वाच्च भुव:शब्दस्य संगतिः । 1सर्वस्वीकरणास्थात्मतया च स्वरितीरितम् ॥ ८ ॥ 1. सर्वस्य स्वीरणात्

  • P.II.8