पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् । एषा तु चण्डगायत्री जपात्सानिध्यकारिणी ॥ ३७॥

अङ्गैः समातृभिर्मन्त्री लोकेशैः संप्रपूजयेत् । कूर्मों विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ।। ३८ ॥

बदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् । अर्चनादिष्विमं मन्त्रं यथावत्संप्रयोजयेत् ॥ ३९ ।।


एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके । वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ ४०॥

न्न्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् । ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ।। ४१ ॥

कृत्वा पिष्टेन शल्या: प्रतिकृतिमनलं चापि काष्टैश्चिताना- माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्टदेशात् छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा- द्विप्रादीनां चतुर्णी वशकरमनिशं मन्त्रमेतद्धुतान्तम् ।।

अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण ।