पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०९
सप्तविंशः पटलः ।


साध्याया हृदयकुशेशयोदरस्थं
 प्राणाख्यं दृढमवबध्य बीजवर्णैः ।
तेजस्तच्छिरसि विधुं विधाय वाते
 नाकर्षेदपि निजवाञ्छयैव मन्त्री ॥ १६ ॥

पारिभद्रसुमनोदलभद्रं
 वह्निबिम्बगतमक्षरमेतत् ।
स्रंस्मरेच्छिरसि यस्य स वश्यो
 जायते न खलु तत्र विचारः ॥ १७ ॥

निजनामगर्भमथ बीजमिदं
 प्रविचिन्त्य योनिसुषिरे सुदृशः ।
वशयेत्क्षणाच्छिततया मनस:
 स्रवयेश्च शुकुमथ वा रुधिरम् ॥ १८॥

निजशिवशिर:श्रितं त-
 1द्बिम्बं स्मृत्वा प्रवेशयेद्योनौ
यस्यास्तत्संपर्का-
 त्तां च क्षरयेत्क्षणेन वशयेच्च ॥ १९ ॥

1. द्वी