पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्वाध्यायन्यासान् , गायत्रीषडङ्गध्यानवर्ण- शक्तिसावरणपूजासाधनविधीन्, आयुष्यहो- मम् , इष्टसिद्धिम् , इतरहोमांश्चोपदिशत्य- ष्टाविंशपटलेन ४१६-४२७ २९. त्रैष्टुभाङ्गध्यानानि, नव शक्ती:, निवृत्त्यादि- पूजाम् , चतुश्चत्वारिंशद्वर्णशक्तिजपप्रायश्चि- तानि, गायत्रीजपविधानम् , चतुश्चत्वारिं- शद्वर्णास्त्रपदविधिमन्त्रस्वैक्यवासनाप्रतिलोम- भेदवर्णशक्तिबृन्दविसरक्रममूर्तिसंग्रहम् , प्र- योगदिनतिथिवारविशेषान् , कृत्यास्त्रस्तम्भ- नहोमम् , वृष्टिकरराजवश्याकर्षणविद्वेषणो- चाटनमारणप्रतिहोमान् , भूतलिपिप्रयोगवि- धिम् , महीहोमम् , प्रतिकृतिक्काथनिग्रह- मारणसवितृध्यानज्वरवीकरणहोमान् , उ- च्चाटनध्यानदुःखशान्तिबलीन , कृत्यानाश- नभूविवादशान्तिसिकतादिस्थापनसिकताह- रणालक्ष्मीकरहोमान्, भूतलाभहोमं चो- पदिशत्येकोनत्रिंशपटलेन ४२८--४४७ ३०. त्र्यम्बकाङ्गाणंन्यासध्यानाष्टावरणपूजाणंश- क्तीः, एकादशहोमद्रव्याणि, काम्यहोम- विशेषान्, दशाक्षर्यङ्गध्यानानि, दशावरण.