पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
प्रपञ्चसारे


  वह्नेर्बिम्बे वह्नि०वत्प्रज्वलन्तं
   न्यस्त्वा बीजं मस्तके प्रस्तजन्तोः ।
  ध्यात्वावेशं कारयेद्वन्धुजीवं
   तज्जप्तं वा सम्यगाघ्राणनेन ॥ १२ ॥

शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो
 रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः ।
धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः1
 पीताभ: स्तम्भनादौ मनुरतिविमलो भुक्तिमाजामदादिः ।।

कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते
 बाधिर्ये कर्णरन्ध्रेऽर्दितमपि वदने कुक्षिगं शूलमाशु ।
मर्मस्थाने समीरं सपदि शिरस्रि वा दुःसहं शीर्षरोगं
 वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले 2पीतमेतत् ॥

प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं
 योनौ वामदृशोऽस्त्रविस्रुतिमथो कुक्षौ च शूलं 3जपेत् ।
विस्फोटे सविषे ज्वरे तृषि प्रथा रक्तामये विभ्रमे
 दाहे शीर्षगदे स्मरेद्विर्धिमिमं स्रंतृप्तये मन्त्रवित् ॥ १५॥

1. अलादिरुक्तः 2. बीजमेतत् 3. जयेत्