पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०७
सप्तविंशः पटलः ।


आरभ्यादिज्वलनं
 दिक्संस्थैरष्टभिर्मनोरर्णैः ।
आराधयेश्च मातृभि-
 रिति संप्रोक्तः प्रयोगविधिरपरः ॥ ८॥

कात्पूर्वं हसलिपिस्रंयुतं जपादौ
 जत्पॄणां प्रवरमितीह केचिदाहुः ।
प्रासादाद्ययुतजपेन मङ्क्षु कुर्या-
 दावेशादिकमपि नीरुजां च मन्त्री ॥९॥

शिरसोऽवतरन्निशेशबिम्ब-
 स्थितमज्भिर्वृतमागलत्सुधार्द्रम् ।
अपमृत्युहरं विषज्वराप-
 स्मृतिविभ्रान्तिशिरोरुजापहं च ॥१०॥

निजवर्णविकीर्णकोणवैश्वा-
 नरगेहद्वितयावृतत्रिकोणे।
विगतस्वरवीतमुत्तमाङ्गे
 स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥ ११ ॥