पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
प्रपञ्चसारे


हावभावललितार्धनारिकं
 भीषणार्धमपि1 वा महेश्वरम् ।
पाशसोत्पलकपालशूलिनं
 चिन्तयेज्जपविधौ विभूतये ।। ४ ।।

अथ वा षोडशशूल-
 व्यप्रभुजा त्रिणयनाभिनद्धाङ्गी ।
अरुणांशुकानुलेपन-
 वर्णाभरणा च भगवती ध्येया ॥ ५ ॥

विहितार्चनाविधिरथानुदिनं
 प्रजपेद्दशायुतमितं मतिमान् ।
अयुतं हुनेत्रिमधुरांर्द्रतरै-
 स्तिलतण्डुलैस्तदवसानविधौ ॥ ६॥

शैवोक्तपीठेऽङ्गपर्यथाव-
 द्वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः ।
समातृभिर्दिक्पतिभिर्महेशं
 पञ्चोपहारैर्विधिनार्चयीत ॥ ७ ॥

1. भौषणार्धमथ