पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
प्रपञ्चसारे


प्रोक्त्वा समापयेन्मनु-
 मयमपि मृत्युंजयाह्वयो मन्त्रः॥ ४३ ॥

अथ वामलकमलपुटा-
 न्तरितं शिशुवेषभूषणं रुद्रम् ।
ध्यात्वा जपेद्यथाव-
 द्भुतक्लृप्त्या मृत्युनाशनं दृष्टम् ।। ४४ ॥

चतुरङ्गुलपरिमाणै-
 रमृताखण्डैरथार्कसाहस्रम् ।
जुहुयाश्च दुग्धसिक्तै-
 रारोग्यायायुषे च लक्ष्म्यै च ॥ ४५ ॥

अमृतावटतिलदूर्वाः
 पयो घृतं पायसं क्रमेणेति ।
सप्तद्रव्याण्युक्ता-
 न्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥ ४६ ।।

तीव्रे ज्वरे घोरतरेऽभिचारे
 सोन्मादके दाहगदे च मोहे ।