पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४] २६. दक्षिणामूर्त्यङ्गध्यानसाधनफलविशेषान् , अ- घोरास्त्रमन्त्राङ्गाक्षरन्यासान् , सामान्यध्या- नफलानुरूपध्यानदीक्षाचत्राणि, भूतद्रोहा- दिशान्तिम्, ग्रहमोक्षहोमयन्त्रवरफलानि, मृ. त्युंजयमन्त्राङ्गध्यानयोगयन्त्राभिषेकसंघुटस- सद्रव्यहोमान् , अपमृत्युशान्तिहोमम् , नि- जन्महोसम् , तत्फलानि चोपदिशति पति- शपटलेन ३९२-४०४. २७. चिन्तामणितदङ्गध्यानानि, स्वस्थावेशप्रका- रम् , ग्रहमोचनस्तोभकविधिमन्त्रवैविध्यफल लविशेषान् , रोगोत्पादनध्यानरोगशान्ति- भावनाकर्षणवश्यध्यानद्रावणवशीकरणध्या - नानि, पुरुषवश्यम् , वश्यप्रतिकृतिहोमम् , शिरोरोगशान्तिम् , साध्यकोडनरक्षायन्त्रम् , लक्ष्म्यादिसिद्धियन्त्रम् , देशरक्षायन्त्रम् , ण्डच्यक्षराङ्गध्यानसाधनगायत्र्यर्चनानि, ब- हुवर्णवासः सिद्धिहोमम् , वश्यलवणपुत्तलि. काहोम चोपदिशति सप्तविंशपटलेन ४०५--४१५ च- २८. गायत्रीव्याहृतिप्रणवव्याहृतिगायत्र्यैक्यगाय- त्रीनिर्वचनानि, गायत्रीशिरोनिर्वचनम् , सं. ध्यावन्दनक्रमम् , व्याहृत्यृषिच्छन्दोदेवताज-