पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षड्विंशः पटलः ३९५ हृत्पञ्चभिस्तदर्ण‌‍ै: शिरो हि षड्भिः शिखा तथा दशभिः । तावद्भिरेव कवचं दृगष्टभिर्द्वादशभिरपि चास्त्रम् ॥ १५ ॥ कदृगास्यकण्ठहृृन्ना- भ्यन्धूरुषु जानुजङ्घयोः पदयोः । एकादशधा मिन्नै- र्मन्त्रार्णैर्न्यसतु विग्रहे मन्त्री !॥ १६ ।। पञ्चभिरथो सषड्भि- र्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च । षड्भिश्चतुस्त्रयेण च षड्भिर्द्वाभ्यां च भेदितैः क्रमशः ॥ १७ ॥ कालाभ्राभ: कराप्रैः परशुडमरुको स्वङ्गखेटौ च बाणे- ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिनेत्रः । रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागप्रहादी- न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ।।