पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९४ प्रपञ्चसारे जप्तवैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् । व्याख्याता चागमानां भुवि कविषु बरः साधु वेदान्तवेदी वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥ जीवशिखिकर्णरेफा- न्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् । मेधाप्यायिनियान्तांं- स्तानेव तरान्तिकान्सतनुरूपान् ॥ १२ ॥ आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य । प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकंं मन्त्रम् ॥ १३ ॥ ऋषिरस्याघोराख्यः संप्रोक्तस्त्रिष्टुबुच्यते च्छन्दः । रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥ १४ ॥ .