पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३] होमम् , अभिचाराभिरक्षा चोपदिशति त्रयोविंशपटलेन ३४७-३६१ २४, विष्णुपञ्जरम् , विश्वरूपषोडशाक्षरम् , खङ्गा- दिसिंहगारुत्मतमन्त्रम , विश्वरूपध्यानचक्र- गदाशार्ङ्गखङ्गहलमुसलशूलदण्डशक्तिपाशा- कुशकुलिशपरशुमूर्तिध्यानानि, शतमुखवह्नि- मूर्तिध्यानम् , वराहसिंहतायमूर्तिध्याना- नि, अपञ्चभेदयन्त्रस्थापनम् , गुरुपूजाम् , अश्मपातरक्षाम् , उपासनाफलानि चोप- दिशति चतुर्विंशपटलेन ३६२-३७४ २५. प्रासादाङ्गध्यानानि, ईशानादिनवशक्ती:, पीठमन्त्रम् , अनन्ताद्यष्टमूर्तिध्यानानि, उ- माद्यष्टदेवताध्यानम् , अष्टत्रिंशत्कलान्यासम् , पञ्चब्रह्मषडङ्गेशानखण्डपञ्चतत्पुरुषखण्डचतु- रघोरखण्डाष्टवामदेवखण्डत्रयोदशसद्योजात- खण्डान्, अष्टत्रिंशत्कलाष्टत्रिशल्यासस्थाना- नि, श्रीपञ्चाक्षरम् , पञ्चभूतात्मत्वध्यानम् , तत्पुरुषादिध्यानम् , देहपीठन्यासगोलका- भ्यासप्रपञ्चब्रह्मन्यासान् , अनुष्टुच्यन्त्रावरण- पूजामन्त्रान्, महेशपञ्चावरणपूजाम्, शूलि- मन्त्रतयाने चोपदिशति पञ्चविंशपटलेन ३७५-३९१