पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तृतीयोऽङ्कः

(ततः प्रविशति डिण्डिकवेषो विदूषकः।)

 विषकः-(क) (निरूप्य) भो ! देवउळपीठिआए मम मोदअमब्ळों णिक्खिविअ दक्खिणामसआणि गणिअबन्घिअ पडिणिवुत्तो दाणि


 (क) भोः! देवकुलपीठिकायां मम मोदकमल्लकं निक्षिप्य दक्षिणा-


अथ तृतीयाऽङ्कः ।

 अथ यौगन्धरायणचकीर्षितत्वेन प्रथमाङ्कशेषे सामान्यतः सूचितानां प्रयत्नानामिह विशेषाकाराः प्रकाश्यन्ते । यौगन्धरायणः किल भगवद्वरायणप्रसादलब्धैस्तपरिच्छदविशेषैरुन्मत्तानुरूपैः प्रच्छादितस्वरूपः क्ष्रमणकव्यञ्जनेन रुमण्वता वत्सरजवयस्येन च डिण्डिकवेषभाजा वसन्तकेन सहयाभ्यां साकमुज्जयिनीं प्राप्तः; वेषप्रत्ययान्निरङ्कुशं तस्यां पर्यटंस्तथा पर्यटद्भयामन्याभ्यां सह शून्येक्कचित् सङ्केतेन संहत्यान्वहं मन्त्रं मन्त्रयामास; स्वामिसन्दर्शनसम्भाषणादिकं साक्षाद् वा सहायद्वारेण वा समयेषु लेभे ; कार्यापोक्षितान् कांश्चित् प्रद्योतभृत्यान् इष्टार्थदानैः स्ववशवर्तिनश्चकार; सहायकर्मकालप्रतीक्षणपरान् निजभटान् बहून् काणखादिरूपच्छलचारिणः प्रद्योतभृयच्छद्माश्रयांश्च कृत्वा तत्र वासयामास । वत्सराजगृइणसिद्धिनिमित्ताद् गर्वाद निस्सपत्नभावाविस्त्रम्भाच्च नैश्चिन्स्यसुखवक्ष्यतामुपगतेषु प्रद्योत-शालङ्कायन भरतरोहकेष्वीदृशाश्छळप्रयोगा यौगःधरायणस्य न दुष्करा बभूवुः। इत्ंथ सर्वतः संविहितात्मारमीयपरिरक्षेण यौगन्धरायणेन जातु कश्चिदर्थ: सम्मन्त्र्य निर्णीतः । यथा-यः स महाबलो नलागिरिर्नाम प्रद्योतरय प्रियतमो गजेन्द्रः , तस्य नानविधमदसाधनसंविधानैर्भदमुपजनयिष्यामः । तेनाकाण्डमदोदयदुर्धर्षतां प्राप्त तं गजतदन्यप्राणिव्यापत्तिपरिहारेण क्षिप्रं दमयितुं प्रद्योतो गजवशीकरणविद्याविशारदं वत्सराजमवश्यं शरणमुपगमिष्यति । ततः शत्रोरनुमत्यैव स्वामी बन्धनान्निष्क्रम्य वीणां घोषवतीं इस्तगतां कृत्वा नलगिरिं च स्वाधीनं विधाय तस्मिन् व्यवस्थितासनः पश्यत्सु शत्रुषु अनन्यानुगम्येन महत्तमेन वेगेन तं वाहयन् तत्कालोत्थितशत्रुभटप्रतिग्रहव्यग्रझीटितिविवृतात्मभिः स्वैर्गूढभटौक्ष्चिन्त्यमानपृष्टः कौशाम्बीं गन्तुमर्हतीति । तमेनमर्थे स्वामिने निवेद्य तस्मात् प्रतिसन्देशमादाय प्रत्यागतस्य डिण्डिकवसन्तकस्य प्रवेशः यौगन्धरायणरुमण्वद्भयां सह क्कचिच्छून्ये देवालये मन्त्रणाय समागमः , वत्सराजस्य वसवद-