पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 देवी–(क) महासेणं वि किं वि विण्णविदुकामा हि ।

 राजा–किमितेि ।

 देवी–(ख) आअय्यं इच्छामि त्ति ।

 राजा –उपस्थितविवाहकाळायाः किमिदानीमाचार्येण । पतिरेवैनां शिक्षयिष्यति ।

 देवी–(ग) हो एसो दाणि मे दारिआए काळो।

 राजा–भोः ! नित्यं प्रदीयताभित्यस्मानुपरुध्य किमिदानीं सन्तप्यसे ।

 देवी–(घ) अभिप्पेदं मे पदाणं । विओओ मं सन्तावेदि । अह कस्स उण दिण्णा ।

 राजा--न तावन्निश्चयो गम्यते ।


 (क) महासेनमपि किमपि विज्ञापयितुकामास्मि ।

 (ख) आचार्यमिच्छाभीति ।

 (ग) हम् एष इदानीं मे दारिकायाः कालः ।

 (घ) अभिप्रेतं मे प्रदानम् । यियोगो मां सन्तापयति । अथ कस्मै पुनर्दत्ता ।


 महासेणं वीत्यादि ॥

 किमितीति ॥

 आअय्यमित्यादि । आचार्ये वीणोपदेशदेशिकम् ॥

 उपस्थितेत्यादि । उपस्थितविवाहकालायाः सन्निहितपरिणयावसरावाः ॥

 इमिस्यादि । हामित्यसम्मतौ । सा च विवाहकाळासन्नत्वविषया । दारिकायाः वत्सयाः। एष काळ इति नञर्ये काकुः । नैष काल इत्यर्थः ॥

 भो इत्यादि ! नित्यम्, उपरुध्य निर्बध्य । इदानीं किं सन्तप्यसे दानायसरे किं दूयसे ॥

 अभीत्यादि । अभिप्रेतम् इष्टम्। वियोगः प्रदानानन्तरभाबी दुहितृविरहः।

 पृच्छति-अथेत्यादि ॥

 न तावदित्यादि । निश्चयः बरनिर्णयः ॥