पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
द्वितीयोऽङ्कः ।

(वतः प्रविशति देवी सपरिवार ।

 देवी–(क) जेदु महासेणो ।

 राज - आस्यतम् ।

 देवी–(ख) जं महासेणो आणवेदि । (उपविशतेि । )

 राजा-वासवदता क ।

 देवी--(ग) उत्तराए वेदाळिआए सआसे वीणं सिक्खिदुं णारीअं । गआ आस ।

 राजा- कथमुत्पन्नोऽस्या गान्धर्वेऽभिलाषः ।

 देवी--(घ) केण वि किळ उग्घादेण " कञ्चणमाळं वीणाजोग्गं करअन्ति पेक्खिअ सिक्खिदुकामा आसी ।

 राजा -सदृशं बाल्यस्य ।


 (क) जयतु महासेनः ।

 (ख) यन्महासेन आज्ञापयति ।

 (ग) उत्तराया वैतालिक्याः सकाशे वीणां शिक्षितुं नारदीयां गतासीत् ।

 (घ) केनापि किलोद्धातेन काञ्चनमालां वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत् ।


शयः । व्र तथापि । अस्य ये सचिवाः यौगन्धरायणादयः। सर्वे ते , यत्नमास्थाय

स्थिताः, उक्त्तलीछाप्रसक्तिपरिहारार्थम् उद्यममाश्रित्य स्थिता:। अतः कथमस्मदीयच्छङ्कप्रयोगः फलिष्यतीति सन्देहोऽप्यस्तीत्यभिप्रायः॥ ६ ॥

 जेड इत्यादयक्षत्वारः संवादाः ॥

 उत्तराए इत्यादि । उत्तरायाः तदाख्यायाः वैतालिक्याः वेणुवीणादिवादनवृतेः स्त्रियाः । ‘आख्यातोपयोगे ' इथपादानत्वात् पञ्चमी । नारदोयां वीणां शिक्षितं , महतीनामानं वीणाविशेषम् अभ्यसितुम् ॥

 कथमित्यदि । गान्धर्वे गीतकळायाम् ॥

 केणवीत्यादि । उद्धातेन कार्यस्योपक्रमेण । काञ्चनमालां तदाख्यां सखीम् ।

चीणायेग्यां कुर्वतीं वीणाभ्यासं कुर्वतीम्। ‘योग्याभ्यासः परिचयः' इति यादवः ॥

 सदृशमिति । सदृशम् अनुरूपम् । अर्थाद् वीणाशिक्षणम् ॥