पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तं बलं बहु (वसन्ततिलकम्)
व्यवहारेष्वसा ८८
व्रीलितो वञ्चनां २२
शक्त्ता दर्पयितुं (शार्दूलविक्रीडितम् ) ९६
शत्रुं पश्यन्तु मे ५९
श्रुतिमुखमधु (पुष्पिताग्रा) ६२
सुभद्रामिव ९८
सेनाभिर्मनसा (शार्दूलविक्रीडितम्) ९१
स्त्रीजनेनाद्य १२३
स्नातस्य यस्य (वसन्ततिलकम्) ८९
स्निग्धं च सौह (वसन्ततिलकम्) १४
स्निग्धेष्वासज्यं (वैश्वदेवी)
ह्रत्वा गजान् त (वसन्ततिलकम् ) ११२
हस्तप्राप्तो हि ११३


वृत्तलक्षणम्

शालिन्युक्ता म्तौ तगौ गोब्धिलोकैः ।’
‘ननमयययुतेयं मालिनी भोगिलोकैः ।
पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ।’
‘जतौ तु वंशस्थमुदीरितं जरौ ।
स्यादिन्द्रवज्रा यदि तौ जगौ गः । ---- इत्यनयोरुपजातिः
‘उपेन्द्रवज्र ' जतजास्ततो गौ ।" ---- "
’रसै रुद्रेश्छिन्ना यमनसभला गः शिखरिणी ।
‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’
‘षड् विषमेऽष्टौ समे कळास्ताश्च समे स्युर्नो निरन्तराः ।
‘न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥"
‘उक्तं वसन्ततिलकं तभजा जगौ गः ।"
सूर्याश्वैर्मसजस्तता: सगुरवः शार्दूलविक्रीडितम् ।

नाटिकादिलक्षणम् ।


नाटिका----  “वीरशृङ्गारयेरेकः प्रधानं यत्र वर्ण्यते । ----- अल्पं नाटकमेः
  प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ ---- नटिका ।
पूर्वरङ्गः  यन्नाट्यवस्तुनः पूर्वे रङ्गविघ्नोपशान्तये ।
  कुशीलवाः प्रकुर्वन्ति पूर्वरङ्ग स उच्यते ॥’