(भरतवाक्यम् )
- भवन्त्वरजसो गावः परचक्रे प्रशाम्यत ।
- इमामपि महीं कृत्वां राजसिंहः प्रशास्तु नः ॥ २६ ॥
(निष्क्रान्ताः सर्वे ।)
चतुर्थोऽङ्कः ।
प्रतिज्ञानाटिकावसिता
शुभं भूयात् ।
वत्सराजस्य सह वासवदत्तया कौशाम्बीप्रातेर्महासेनानुमोदितायाः सि- था कार्यस्य पञ्चमी फळगमावस्था परिस्फुटा । पञ्चभिराभिरवस्थाभिरुपाधिभिर्भ खप्रतिमुखगर्भावमर्शानवर्हणाल्याः पञ्च सन्धय इहानुसन्धेयाः !
यदस्य कार्यस्य कुक्षिगतं कार्यान्तरं -वत्सराजाय वासवदत्ताप्रदानं नाम, तत्तु म होसेनस्य साध्यम्। वत्सराजस्याविधेयस्य सतो विधेयत्वापादनार्थंछलयित्वप्रग्रहणे वासवदत्तावणोपदशाचर्यकरणं च तस्य साध्यस्य साधनोपायःबासवदतवस - राजयोगीन्धर्वविधिना विवाहनिष्पतेश्च तत्खिद्धिरिति महासेन कार्यसिद्धिगर्भकरणात् कामपि विच्छितिं यौगन्धरायणकार्यासद्भिरस्यां नाटिकायां नीयत इति वेदितव्यम् ।
अस्पं नाटकं नाटिका । ग्रन्थपारिमाणतोऽल्पवविवक्षया स्त्रीस्वम् । अत एव स्थाः पञ्चसंख्यान्यूनसंख्याङ्कतोपलभ्यते, नाटकस्य पञ्चवराङ्कवनियमात् । आह च रसार्णवसुधाकर: —“नाटिका स्वनयोर्मदो न पृथग् रूपकं भवेत् । प्रख्यातं वृपतेर्धेचे नाटकादाहृतं यतः । 'बुद्धिकविपतवस्त्रुवं तथा प्रकरणादपि ।' इति ।
अस्यां रसस्तु भेदवीरः, भेदोपायविषयस्येत्साहस्य यौगन्धरायणगतस्थ फल-. वतः सर्वत: प्रतीतेः । यौगन्धरायणस्य शत्रुभिः सह युद्धवर्णनेन प्रतीयमानो. युद्धोत्खाहो भेदोत्साहस्यैव समग्रकार्यभरसहिष्णोः कार्यशेषसाधने किमपि सौकर्यमा- कळयतीत युद्धवीरो भेदवरस्याङ्गमित्यादिकमूहनयम् ।।
इत्थं नाटकथं पारिसमापिते ‘प्रशस्तिः शुभशसनम् , इत्युक्तलक्षणा निः र्वहणसंन्धिचरमाङ्गभूता प्रशस्तिवंतर्बया । तस्याश्च वक्ष्यमाणाया अनुकार्यवाक्यत्वा - योगादाह--भरतेति । भरतस्य नटस्यानुकतवक्यं, वक्ष्यमाणामित्यर्थम् ।