पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
चतुर्थोऽङ्कः

 गात्रसेवकः-- (क) इदो आहिण्डामि, एत्थ पिबामि, एदेण पिबामि, मा संरम्भेण । किं करीअदु ।

 भट-(ख) हिज्जउ असम्बन्धप्पळावो । सिग्धं भद्दवदिं पवेसेहि ।

 गात्रसेवकः--(ग) पविसदु पविसदु भद्दवदी । अघो मए भइवदीए अङ्कुमं आढत्तं ।

 भटः-(घ) सभावविणीदाए भद्द वदीए अड् क्रुसेण किं कय्यं । गच्छ, सिग्धं भद्दवदिं पवेसेहेि ।

 गात्रसेवक:-(ङ) पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए खुरप्पमाळा आढत्ता ।


 (क) इत आहिण्डे, अत्र पिबामि, एतेन पिबभि, मा संरम्भेण । किं क्रियताम् ।

 (ख) भवत्वसम्बन्धप्रलापः। शीघ्रं भद्रवतीं प्रवेशय ।

 (ग) प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्या अङ्कुशमहितम् ।

 (घ) स्वभावाविनीताया भद्रवत्या अङ्कुशेन किं कार्यम् । गच्छ, शीघ्रं भद्रवतीं प्रवेशय ।

 (ङ) प्रविशतु प्रविशतु भद्रवती । अङ्घो मया भद्रवत्याः क्षुरप्रमालाहिता ।


 सावज्ञमाह--इदो इत्यादि । मा रम्भेण कोपेन साध्यं नास्तीत्यर्थः ॥

 हिज्जउ इत्यादि । प्रवेशय अथोद् वासवदत्तागृहे ॥

 पविसदु इत्यादि । प्रविशतु स्वयमेव प्रवेशं करोतु, न तु तामहं प्रवेशयानीत्यर्थः । तत्र कारणमाह --अघो इत्यादि । अंध इति भयध्वानः । आहितम् आधीकृतं । निःस्वेन मया मद्यमूल्यार्थेऽङ्कशमधित्वेन यौण्डिकीहस्तेऽर्पितम्, अतोऽकुशहीनां भद्रवतीं कथमहं प्रवेशयेयमित्यभिप्रायः ॥

 अङ्कुशाभावेऽपेि प्रवेशनमदुष्टमित्याह-सभावेत्यादि ॥

 पविसदु इत्यादि । क्षूरप्रमाला अर्धचन्द्रमाला ॥