पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ॐ तत्सब्रह्मणे नमः। भोजदेवकृतवृत्तिसमेतानि पातञ्जलयोगसूत्राणि । (तत्र प्रथमः समाधिपादः।) x देहार्धयोगः शिवयोः स श्रेयांसि तनोतु वः । दुष्प्रापमपि यत्स्मृत्या जनः कैवल्यमश्नुते ॥ १ ॥ त्रिविधान्यपि दुःखानि यदनुस्मरणान्नृणाम् । प्रयान्ति सद्यो विलयं तं स्तुमः शिवमव्ययम् ॥ २ ॥ पतञ्जलिमुनेरुक्तिः काऽप्यपूर्वा जयत्यसौ । पुंग्र(स्प्र) कृत्योर्वियोगोऽपि योग इत्युदितो यया ॥ ३ ॥ जयन्ति वाचः फणभर्तुरान्तर- स्फुरत्तमस्तोमनिशाकरत्विषः । विभाव्यमानाः सततं मनांसि वा सतां सदाऽऽनन्दमयानि कुर्वते ॥ ४ ॥ शब्दानामनुशासनं विदधता पातञ्जले कुर्वता ___ वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातन्वता वैद्यके । वाक्वेतोवपुषां मलः फणिभृतां भर्त्रैव येनोद्धत. स्तस्य श्रीरणरङ्गमल्लनृपतेर्वाचो जयन्त्युज्ज्वला: ॥ ५ ॥ दुर्बोधं यदतीव तद्विजहति स्पष्टार्थमित्युक्तिभिः स्पष्टार्थेष्वपि विस्तृतिं विदधति व्यर्थैः समासादिकैः । अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्भ्रमं तन्वते श्रोतृणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ॥ ६॥ उत्सृज्य विस्तरमुदस्य विकल्पजालं ___ फल्गुप्रकाशमवधार्य च सम्यगर्थान् । सन्तः पतञ्जलिमते विवृतिर्मयेय- मातन्यते बुधजनप्रतिबोधहेतुः ॥ ७ ॥ x इत आरभ्य सफद्वयं नास्ति ग्ठ, पुस्तके । १ क. यथा । २ क. सि स । ३ क. भर्ने । ४ क. तद्धि ज'। ५ क. मत्यु । ६ क. ग. °ध्वतिवि' । '७ ख. उन्मूलय । ८ ख. कारन' ! ग. कामप' । १ग, अन्तः । १० ख. तिपतिहे।