पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/49

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
xIv
  विषयः पृष्ठम्
३०. कण्ठकूपसंयमफलम् २८८
३१. कूर्मनाडीसंयमफलम् "
३२. मूर्धज्योतिःसंयमफलम् २८९
३३. प्रातिभसंयमफलम् "
३४. हृदयसंयमफलम् "
३५. पुरुषज्ञानसाधनसंयमकथनम् २९०
३६. प्रातिभादीनां स्वार्थसंयमफलत्वम् २९२
३७. पूर्वोक्तसिद्धीनां समाधिप्रतिपक्षत्वम् "
३८. चित्तस्य परदेहावेशोपायः "
३९. उदानसंयमफलम् २९३
४०. समानसंयमफलम् २९४
४१. श्रोत्राकाशसंबन्धसंयमफलम् "
४२. कायाकाशसंबन्धसंयमफलम् २९५
४३. प्रकाशावरणक्षयभूतजयोपायौ २९६,२९७
४४. अणिमादिसिद्धयाद्युपायः ३०१
४५. कायसंपत्स्वरूपम् ३०३
४६. इन्द्रियजयोपायः "
४७. इन्द्रियजयफलम् ३०५
४८. सर्वज्ञातृत्वाद्युपायः "
४९. कैवल्योपायः ३०६
५०. कैवल्यप्रत्यूहप्रशमोपायः ३०७
५१. क्षणतत्क्रमसंयमफलम् ३०९
५२. विवेकजज्ञानविषयोक्तिः ३१२
५३. विवेकजज्ञानलक्षणम् ३१४
५४. सत्वपुरुषान्यताख्यातिफलम् ३१५

॥ चतुर्थः कैवल्यपादः ॥

१. सिद्धिकारणवैविध्यम् ३१७
२. जात्यन्तरपरिणामप्रयोजकोक्तिः ३१८
३. धर्मादेः प्रकृतिप्रयोजकत्वाभावः "
४. निर्माणचित्तकथनम् ३२०
५. तत्प्रयोजकचित्तकथनम् ३२१
६. निर्मितचित्तस्य वासनाशून्यत्वम् "
७. कर्मभेदः ३२२