पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/417

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादाङ्काःसूत्राङ्का:g मूर्धज्योतिषि सिद्धदर्शनम् ३ ३२ मृदुमध्याधिमात्रत्वात्ततेोऽपि विशेषः & マー Կ - मैत्रीकरुणामुदिनीपेक्षाणां सुखदुःखपुण्यापुण्य विषयाणा भावनातश्चित्तप्रसादनम् & ३३ ९१ मैत्र्यादिषु बलानि R マミ &く説 य यथाभिर्मतध्यानाद्वा ३९ ९६ यमनियमासनप्राणायामप्रत्याहारधारणाध्यान समाधयेोऽष्टावङ्गानि * マ& R88 योगश्चित्तवृत्तिनिरोधः କାଁ ९ योगाङ्गानुष्ठानादशुद्धिक्ष्ये ज्ञानदीमिरा विवेकख्याते: २ R, «4 Kco VS9 R रूपलावण्यबलवज्रसंहननत्वानि कायसेपत् R 83 RoR व वस्तुसाम्ये चित्तभदात्तयोर्वेवित्तः पन्थाः g १५९ ३४१ वितर्कबाधने प्रतिपक्षभावनम् でR ३३ २१७ वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञात: 8 في ነ፰($ वितर्का हिंसादय: कृतकारितानुमोदिता लेोभक्रोध मेहपूर्वका मृदुमध्यधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् R き? *《と विपर्ययो मिथ्याज्ञानमूतद्रूपप्रतिष्टुम् * ३३ विरामप्रत्ययाभ्यासपूर्वैः संस्कारशेषोऽन्यः 《く 8と विवेकख्यातिरविषुवा हानोपायः। * Rä Ro? विशेषदर्शिन आत्मभावभावनानिवृत्ति: ४ २५ ३६० विशेषाविशेषलिङ्गमात्रालङ्गा गुणपर्वाणः * RS 8とマ विशोका वा ज्योतिष्मती १ ३६ ९४ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी १ ३५ ९२ वीतरागविषर्य वा चित्तम् ३७ ९५ वृत्तयः पञ्चतय्यः ह्रिष्टाङ्क्छुिष्टाः t: 89 वृत्तिसारूप्यमितरत्र 88 व्याधस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शना- । लब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्ते