पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/416

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वष्णांनुक्रमसूची ३५g५९ पादाङ्काःसूत्राङ्काःपृष्ठाङ्का: परमाणुपरममहत्त्वान्तोऽस्य वशीकारः %の ૨૭ परिणामतापसंस्कारदुःखैर्मुणवृत्तिविरोधाच दुःखमेव सर्व विवेकिन: * gtኳ ፮“ኣ% परिणामत्रयसयमादतीतानागतज्ञानम R १६ २६२ परिणामैकत्वाद्वस्तुतत्त्वम् 었 १४ ३३८ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूप- o . प्रतिष्ठा वा चितिशक्तिरित २४० ३६८ पूर्वेषामपि गुरुः कालेनानवच्छदात् २६ vs. प्रकाशक्रियास्थितिशील भूतन्द्रियात्मक भोगापवगीर्थ दृश्यम् マ ?と Rwss प्रच्छदैनविधारणाभ्यां वा प्राणस्य 38 &ー प्रत्यक्षानुमानागमाः प्रमाणानि & v do K प्रलययस्य परचित्तज्ञानम् - 3. R& R2c प्रमाणविपर्यंयविकल्पनिद्रास्मृतीयः g 3. *く प्रयत्नशैथिल्यानन्यसमापत्तिभ्याम् २ ४७ २२६ प्रवृत्तिभेदे प्रयोजर्क चित्तेमकमनेकेषाम् ५. ३२१ प्रवृत्त्यालेकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम ३ a"、 kmと8 wN t -- ܀ ܘ ܢ ܡ प्रसङ्ख्यानऽप्यकुसादस्य सवथाविश्वकख्यातंधममंघ: समाधिः २९ ३६३ प्रातिभाद्वा सर्वम् ३ ३३ २८९ ब बन्धकारिणशैथिल्यान् प्रचारसंवेदनाच चित्तस्य पर शरीरावेश: - 3. 8z R&R ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः २ ३८ २२२ बलेषु हस्तिबलादीनि 3 、? Rz8 बहिरकल्पिता धृतिर्महाविदेहा ततः प्रकाशावरणक्षयः ३ ४३ २९६ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थ: २ ५१ २२९ बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृश्वे दीर्घसूक्ष्मः R , Q R & & भ भवप्रत्ययो विदेहप्रकृतिलयानाम् Q Чд о भुवनज्ञानै सूर्ये संयमात् R マー 、く。