पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/346

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
विभूतीपादः तृतीयः


[ भाष्यम् ]

वहति । अनावरणात्मकेऽप्याकाशे भवत्यावृतः1ः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥

[ सूत्रम् ]

 रूपलावण्यबलवज्रसंहननत्वानि कार्यसंपत् ॥ ४६ ॥

[ भाष्यम् ]

  दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥

[ सूत्रम् ]

 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥

[ भाष्यम् ]

  सामान्यविशेषात्मा शब्दा2दिर्विषयः । तेष्विन्द्रियाणां वृतिर्ग्रहणम्। न च तत्सामान्यमात्रे ग्रहणाकारः । कथमनालोचितः 3स्वविषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति ।

[ विवरणम् ]

वहति । अनावरणात्मकेऽपि प्रकटरूपेऽपि भवत्यावृतः प्रकटो न भवति । सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥

 रूपलावण्यबलवज्रसंहननत्वानेि कायसम्पत् । रूपवान् दर्शनीयः । लावण्यवान् कान्तिमानातिशयबलो वज्रसंहननश्च भवति ॥ ४६ ॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रयजयः । सर्वमेतद्भतसूत्रेण तुल्यव्याख्यानम् । अस्मितामात्रं तु विशेषो भूतानामिव तन्मात्राणि । सामान्यविशेषात्मा शब्दादिर्विषयः । तेष्विन्द्रियाणां या वृत्तिः विषयविशेषावलोकनात्मिका तत् ग्रहणम् । न च तत्सामान्यमात्रे शब्दादिसामान्याभासनमात्रे मनसि ग्रहणाकारः उपपद्यते । कथम् ? अनालोचितः स्वविषयविशेष इन्द्रियेण अनिगृहीतो निजो विषयविशेषो मनसा कथं नु नाम अनुव्यवसीयेत । न कथंचिदनुव्यवसीयेत तैमिरिकातैमिरिकयारेनुव्यवसायाननुव्यवसायाभ्याम् । तस्मान्नेन्द्रियेणानालोचिते विषये मनसा। अनुव्यवसायः । तत्रास्यां विशेषात्मिकायां वृत्तौ प्रथमं संयमः कर्तव्यः ।


1. -तकाय: 2. -दिर्ग्राह्यः । 3. स वि