पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/345

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



३०२
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

प्राप्तिः-अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राक्काम्यम्-इच्छानभिघातः । 

भूमाबुन्मञ्जति निमञ्जति यथोदके । वशित्वम्र-भूतभौति१'कवशी भवत्यवश्यश्चान्येषाम् । ईशत्वम्-तेषां प्रभवाप्ययव्यूहानामीष्टे। यत्रकामावसायित्वम्सत्यसंकल्पता, यथा संकल्पस्तथा भूतप्रकृतीनामवस्थानम् । न च शक्तोऽपेि पदार्थविपर्यार्स करोति । कस्मात् ? अन्यस्य यत्रकामावसायेिनः पूर्वसिद्धस्य तथा°२ तेषु संकल्पादिति | एतान्नष्टावैश्वर्याणि ॥

 कायसंपद्वक्ष्यमाणा । तद्धर्भानभिघातश्च-पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति । नाऽऽपः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायुः प्रणामी [

[विवरणम् ]

व्याप्नोति । प्राप्तिः--इहस्थ एव अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यं-- प्रचुरकामो यथेष्टकामो भवति इच्छानभिघातः । भूमावुन्मज्जति निमञ्जति च। यथाकामत्वात् यथोदके ॥

 वशित्वम्-सर्वलोकवशित्वम् । अस्य व्याख्यानं भूतभौतिकवशी भवति अवश्यश्चान्येषाम् । ईशित्वम्-तेषां भूतानां प्रभवव्यूहाप्ययानाम् उत्पत्तिस्थितिप्रलयानाम् ईष्टे । यत्रकामावसायित्वम्-यस्मिन् कामस्तत्रैव तदवसानं तदन्तं गच्छति । सत्यसंकल्पाद्धेतोः यथा संकल्पः तथा भूतप्रकृतीनामवस्थान भवति ।

 शक्तोऽपि स योगी न पदार्थविपर्यासं करोति । नाग्निं शीतीकरेति । कस्मात् ? अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य परमेश्वरस्य तथा तेषु पदार्थेषु विपर्यासेन संकल्पात् । न हि पदार्थविपर्यासं चिकीर्षमाणस्य पूर्वसिद्धं प्रति विना द्वेषेण तद्विपर्यासो भवति । तदशुद्धयभावादेव न पदार्थविपर्यासं करोति । कल्याणतराचरणो हि स इति । एतान्यष्टौ अणिमाद्यैश्वर्याणि भूतजयाद्भवन्ति ॥

 कायसम्पद्वक्ष्यमाणा । तद्धर्मानभिघातः तेषा भूतानां धर्मैः न योगिनोऽभिघातो भवति । पृथिवी स्वेन धर्मेण मूर्त्या न विरुणद्धि योगिनः शरीरादिक्रियाम् ! कथम् ? शिलामप्यनुप्रविशति । नापः स्निग्धा योगिनं क्लेदयन्ति वर्षसहस्रमप्युदके तिष्ठन्तम् । नाग्निरुष्णे दहति । न वायुः प्रणामी


१ केषु व २भूतेषु 1. -केषु व-       2. भूतषु