पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/344

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
विभूतिपादः तृतीयः



[ भाष्यम् ]

 अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता, गुणेष्वन्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तञ्जयाद्वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥

[ सूत्रम् ]

ततोडणिमादिप्रादुर्भावः कायसपत्तद्धर्मानभिघातश्च ॥ ४५ ॥

[ भाष्यम् ]

  तत्राणिमा-भवत्यणुः । लधिमा-लघुर्भवति । महिमा-महान्भवति ।

[ विवरणम् ]

 अथैषां पञ्चमं रूपमर्थवत्त्वम् । अस्य व्याख्यानं भोगापवर्गार्थता। सा च गुणेष्वन्वयिनी । तत्र या गुणेष्वनुवृत्ता भोगापवर्गार्थता तदिदं भूतानां पञ्चमं रूपं संयमस्यार्थवत्त्वाख्यो विषयः ॥

 गुणास्तन्मात्रेषु भूतेषु भूतविकारेषु चान्वयिनः । एवं तन्मात्रं सूक्ष्मरूपं भूतभूतविकारेष्वनुगुतम् । भूतस्वरूपं च स्थूलेषु भूतविकारेष्वनुगतमिति सर्वमर्थवत् । गुणानां भोगापवर्गार्थवत्वात् तेषां च सर्वान्वयित्वात् तदर्थवत्त्वेन सर्वं भूताविकाराादिकम् अर्थवत् ॥

 तेष्विदानी भूतेषु पञ्चसु पञ्चरूपेषु स्थूलादिपञ्चरूपेषु यथाक्रमं संयमात् पूर्वं स्थूलेन संयमं कृत्वा तज्जयसाक्षात्करणानन्तरं स्वरूप संयमं कुर्वीत । पूनः सूक्ष्मे, पुनश्चान्वये, पुनश्चार्थवत्त्वे इत्येवं यथाक्रमं संयमात्तस्य तस्य स्थूलादिकस्य दर्शनं जयश्च यथावत् प्रादुर्भवति । तत्र भूतस्वरूपाणि जित्वा योगी भूतजयी मवति । तज्जयात् वत्सानुसारिण्य इव गावः (यथा प्रकृतिभूता गावः) अस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥

 (स्व)संयमफलमिदानीमाह-ततोऽणिप्रादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च । तत्राणिमा को भवति इत्याह-अणुः इति । सूक्ष्मादपि सूक्ष्मतरो भवतीच्छातः । तेनाणिम्ना सर्वमनुप्रविशति वज्रमपि । तथा सर्वस्यादृश्यो भवति ॥

 लघिमा-लघुः लघुभ्यः तूलादिभ्योऽपि लघुतरः भवति । तेन निरालम्बनः सर्वतो गन्तुं पर्याप्नोति । महिमा-महान् भवति । आकाशभपि