पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/332

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
 
पातञ्जलयोगसूत्रभाष्यविवरणे
                  (भाष्यम्)

 ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्ध्वंविमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥

[सूत्रम्]

 नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥

[भाष्यम्]

 नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणञ्त्रयो दोषाः । धातवः सप्त त्वग्लोहित'१मांसास्थिमेदोमञ्जाशुक्राणि । पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ॥ २९ ॥

{c|[सूत्रम्]}}  कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥

[भाष्यम्]

 जिह्वाया अधस्तात्तन्तुः, तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न°२ प्रतिबाधेते ॥ ३० ॥

[सूत्रम्] कूर्मनाड्यां स्थैर्यम्॥ ३१ ॥

[विवरणम्]

 एवमन्येषु चोर्ध्वं विमानेषु संयमं कृत्वा तानि विमानानीत्थंप्रकाराण्येवंगतानीत्येवमादि सर्वं विजानीयात् ॥ २८ ॥

 नाभिचक्रे कायव्यूहज्ञानम् । नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः एतावत्प्रमाणा एतत्प्रतिष्ठा इत्यादि ज्ञेयम् ।}}

 तथा धातवः सप्त बाह्याभ्यन्तरभावेनावस्थिताः । (रसः)त्वक् बाह्या सर्वेषाम् । ततोऽभ्यन्तरं लोहितं, ततो मांसं, ततोऽस्थि, ततो मेदः, ततो मञ्जा, ततः शुक्लं सर्वाभ्यन्तरमित्येवं पूर्वं पूर्वमेषां बाह्यम् इत्येष विन्यासः । तथा नाडीनां च व्यूहं विजानीयात् ॥ २९ ॥

 कण्ठकूपे क्षुत्पिपासानिवृत्तिः । जिह्वाया अधस्तात्तन्तुः उन्नामिकायां जिह्वायां दृश्यते । तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न प्रतिबाधेते ॥ ३० ॥ • -तस्नय्वस्थि 2. बाधेते