पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/320

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७६
पातङ्क्लयोगसूत्रभाष्यविवरणे


[भाष्यम्]

1नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति । दृष्टं च वाक्यार्थे 2पदम् । श्रोत्रियः छन्दोऽधीते, जीवति प्राणान् धारयति3 इति वाक्ये पदार्थाभिव्यक्तिः । ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा भवति, अश्वः, अजापयः, इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेत इति ॥



[विवरणम्]

 सद्भावे4 पदवर्णानां भेदो यः परमाणुवत् ।

सर्वाभावस्ततश्चेति सेयं बालविभीषिका ॥

परमाणूनां सत्वादिधर्ममात्रत्वाभ्युपगमातू विवृत्य सुष्टु भाषामहे-सेयं वृद्धविभीषिकेति ॥

 अथ केवलपदप्रयोगे पदार्थान्तरस्यापि संग्रहात् किमनेकपदप्रयोगेणेति चेत्, नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानां क्रियाववचनात् साधनानि विद्यन्त इत्यर्थप्राप्तानां नियमः, चैत्र एव कर्ता, अग्निनैव करणेन, तण्डुलानेव कर्म, इति ॥

 अपि च नियमार्थमात्रे(मन्तरे)णानुवादः । दृष्टं च वाक्यार्थे केवलं पदम्यथा श्रोत्रियः छन्दोऽधीते इति । साधनवचनमेव केवलश्रोत्रियपदं छन्दोऽधीते इत्यस्मिन् क्रियासाधनसमुदाये वर्तते । तथा जीवति इति क्रियापदमाक्षिप्तक्रियासाधनविशेषम् । (छत्रं) छन्दोऽधीते, प्राणान् धारयति, इति वाक्ये श्रेत्रियो जीवतीति च पदार्थाभिव्यक्तिः । सर्वथा सर्वपदेषु वाक्यशक्तिरित्यङ्गीकृतपदान्तरार्थान्येव सर्वाणि पदानीत्येतदुच्यते ॥

 तस्मात् क्वचित् क्रियापदेनैव साधनमुपक्षिप्तम् ।। क्वचिच्च नामपदेनैव क्रिया अभिहिता । तस्मात् तेषां विभागो दुरवबोध इति । ततः वाक्यात् प्रविभज्य {पदं] व्याकरणीयं क्रियावाचकं वा जीवतीत्यादि, कारकवाचकं वा श्रोत्रियः क्षत्रियः इत्यादि

 अन्यथा यदि वाक्यात् प्रविभज्य न व्याक्रियेत, तदा ततो भवत्यश्वोऽजापयः इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्या[क्रि]प्रियेत । भवति निधेहीति सर्वनाम्नः शत्रन्तस्य वा सप्तम्यां रूपम् । भवति बीजादङ्कुर इत्याख्यातम् ।

1. तथा च पचतीत्युक्ते सर्वकारकाणामाक्षेपः । नि - 2. पदरचनम् । 3. -ति तत्र वाक्ये 4. श्लोकवार्तिके वाक्याधिकरणे श्लो. 150.