पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/285

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४०

पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 तदा संस्कारशेषं चित्तम् इति निरोधसमाधौ व्याख्यातम् ॥ ९ ॥

[ सूत्रम् ]

तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥

[ भाष्यम् ]

 निरोधसंस्कारपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तं संस्कारमारभ्य यावत् व्युत्थानधर्मिणा संस्कारेण निरोधधर्भसंस्कारो' नाभिभूयत इति॥ १० ॥

[ सूत्रमू ]

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११॥

[ विवरणम् ]

 [तदा] निरोध्यमानं बाह्येभ्यः प्रत्ययेभ्यः संस्कारशेषं चित्तमिति व्याख्यातम् 'विरामप्रत्ययाभ्यासपूर्वे: संस्कारशेषोऽन्यः'इति||

 किमेतेन, आह--निरोधावसानत्वात् प्रत्ययाभावावसानतया परिणामस्य निरोधपरिणाम इति ॥

 सम्प्रज्ञातावस्थायां सन्तोऽपि प्रत्यया न विवक्षिताः । किं तु प्रतिक्षण संस्कारान्यथात्वमेव विवक्ष्यते । 'यथा निरुद्धभूमिनि चेतसि विद्यमानोऽपि समाधिः न विवक्ष्यते ।निरोधमात्रस्य विवक्षितत्वात् | तथा सबीजावस्थायामपि संस्कारान्यथात्वमात्रमेव विवक्षितम् । न प्रत्ययाः समाधिरेकाग्रता चेति॥९

 तस्य चित्तस्य निरोधपरिणाममनुगच्छतः प्रशान्तवाहिता संस्कारात् |निरोधसंस्कारपाटवापेक्षा निरोधसंस्कारस्य पाटवं द्रढिमा तदपेक्षा प्रशान्तवाहिता प्रसन्नता चित्तस्य भवति ॥

 सा प्रशान्तवाहिता कियन्तं कालमित्याह--तं संस्कारं निरोधसंस्कार आरभ्य यावत् व्युत्थानधर्मिणा व्युत्थानं धर्मेी व्युत्थानजनितत्वाद्यस्य तेन संस्कारेण निरोधधर्मसंस्कारो नाभिभूयते,तावन्तं कालमस्य प्रशान्तवाहिता| निरोधसंस्कारसमुदयादिति ॥ १० ॥


 1. निरोधसंस्काराभ्यासपाट-

 2. तत्संस्कारमान्द्ये व्युत्था-

 3. रोऽभिभूयते

 4. यो. स. पा. 1. सू. 18.