पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/278

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥

॥ तृतीयः विभूतिपादः ॥

[ व्यासभाष्यम् ]

 उक्तानि पञ्च बहिरङ्गसाधनानि ! धारणा वक्तव्या--

[ पातञ्जलयोगसूत्रम् ]

 देशबन्धश्चित्तस्य धारणा ॥ १ ॥

[ भाष्यम् ]

 नाभिचक्रे, हृदयपुण्डरीके, मूर्धज्योतिषि, नासिकाग्रे, जिह्वाग्र इत्येवमादिषु देशेषु, बाह्येषु च विषयेषु, चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥

[ विवरणम् ]

 {{bold|उक्तानि पञ्च बहिरङ्गानेि साधनानि सम्प्रज्ञातस्य योगस्य । अधुना अन्तरङ्गं धारणाध्यानसमाधिसमाख्यं साधनत्रयं तस्यैवामिधीयते । बहिरङ्गान्तरङ्गत्वभेदादेव हि बहिरङ्गसाधनव्याख्यानेनैव पादः परिसमापितः । संहत्यकारित्वाश्च साधनत्रयस्य पृथग्वचनम् । बहिरङ्गसाधनाभिधानानन्तरपर्युपस्थापितान्तरङ्ग-साधनप्रतिपादनेन पादसम्बन्धो व्याख्यातः । अस्मिंश्च पादे विभूतयः प्राधान्येन प्रदर्श्यन्त इति च पृथक्(क्त्वादा)पादरम्भः । एतदेव हि समाख्यालाभे कारणमवादिष्म ।

 {{bold|धारणा वक्तव्या । प्रत्याहारानन्तरं क्रमोपनीतसन्निधाना धारणा अभिधानीया । देशबन्धश्चित्तस्य धारणा । देशबन्धनं देशबन्धः । कस्य चित्तस्य ॥

 स्वयमेव च सर्वं व्याचष्टे--नाभिचक्रे नाभिप्रदेशश्वक्रमिव । सर्वे (वायव)अवयवास्तत्र चक्रीभूता इति नाभिचक्रम् । हृदयं पुण्डरीकाकारम् । मूर्धज्योतिषि । मूर्धनाडीद्वारं प्रभास्वरत्वाज्ज्योतिरित्याख्यायते । नासिकाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु बाह्येषु च विषयेषु चन्द्रादित्यादिषु चित्तं बध्यते ॥


1. बहिरङ्गाणि सा, 2. मूर्ध्नि ज्यो. 3. बाह्ये वा विषये 30