पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/273

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२८
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः । तृतीयः स्तम्भवृत्तिः, यत्रोभयाभावः सकृत्प्रयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते, तथा द्वयोर्युगपद्गत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देश इति । कालेन परिदृष्टाः, क्षणानामियतावधारणेनावच्छिन्ना इत्यर्थः । सङ्ख्याभिः परिदृष्टाः, एतावाद्भिः श्चासप्रश्चासैः प्रथम उद्धातः, तद्वन्निगृहीतस्यैतावद्भिर्द्वितीयः उद्घातः, एवं तृतीय: । एवं मृदुः, एवं मध्यः, एवं तीव्र इति सङ्ख्यापरिदृष्टः । स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥

[ विवरणम् ]

 यत्र प्रश्चासपूर्वको गत्यभावः स आभ्यन्तरवृत्तिः । आभ्यन्तरस्य वायोर्बहिर्निस्सारणं प्रति वृत्तिर्यस्य स आभ्यन्तरवृत्तिः । तस्मात् स आभ्यन्तरः । तं रेचक इत्याचक्षते ॥

 तृतीयस्तु स्तम्भवृत्तिः । तत्रोभयाभावः आचमननिश्चारणयोरभावः स तु सकृत्प्रयत्नात् प्रभवति । यथा तप्ते न्यस्तं उपले जलं सर्वतः संकोचमापद्यते,तथा सकृत्प्रयत्नात् प्राणदिवृत्तयः संकोचमुपयान्तीत्याह-- द्वयोर्युगपत् गत्यभाव इति ॥

{{gap}}त्रयोऽप्येते देशेन परिदृष्टाः इयानस्य देश इति । यथा बहिर्वृतेरन्तराचम्यमानस्य नासिकाग्रप्रभृत्यापादाङ्गुष्ठं देशव्याप्तिः । एवमन्तर्वृत्तेर्बहिर्निश्चार्यमाणस्य वायोः पादाङ्गुष्ठप्रभृत्यानासिकाग्रं देशव्याप्तिः । स्तम्भवृत्तेरामस्तकापादतलव्यातिः । अथवा बहिरपि वितस्त्यादिक्रमेण देशव्याप्तिरस्त्येव ॥

{{gap}}कालेन परिदृष्टाः, क्षणानामियत्तावधारणेन इयन्तः क्षणाः प्राणायामेनातिवाहिता इति ॥

 तथा सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्चासप्रश्चासैः अतीतैः परिदृष्टः प्रथम उद्धातः । यथा, निरोधक्षुभितानां वायूनां सकृत् मूर्धानमुद्धत्य निवृत्तिः प्रथम उद्धातः । स एव मृदुः ॥

 पुनश्च सकृदुद्धतनिगृहीतस्य वायोः तावद्भिः प्रश्वासैरतीतैः परिदृष्टो द्वितीय उद्धातः प्राणायामो मध्यम इत्युच्यते ॥