पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/270

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२५
साधनपादो द्वितीयः


[ भाष्यम् ]

 ईश्वरार्पितसर्वभावस्य समाधिसिद्धि:, यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथाभूतं जानातीति ॥ ४५ ॥

 उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि वक्ष्यामः ।


[ सूत्रम् ]

 स्थिरसुखमासनम् ॥ ४६ ॥

[ भाष्यम् ]

 तद्यथा-पद्मासनं, भद्रासनं,

[ विवरणम् ]

 समाधिसिद्धिरीश्चरप्रणिधानात् । ईश्वरार्पितसर्वभावस्य समाधिः सिध्यति । यया समाधिसिद्धया सर्वमीप्सितमवितथं जानाति । तथा देशान्तरे कालान्तरे चास्य प्रज्ञा यथाभूतं जानाति ॥ ४५ ॥

 उक्ताः सह सिद्धिभिर्यमनियमाः । इदानीं आसनादीनि वक्ष्यामः--तत्र स्थिरसुखमासनम् । स्थिरं सुखं चासनम् । यस्मिन्नासने, स्थितस्य मनोगात्राणामुपजायते स्थिरत्वम्, दुःखं च येन न भवति तदभ्यस्येत् । तद्यथा-शास्त्रान्तरप्रसिद्धानि नामानि पद्मासनादीनि प्रदर्श्यन्ते ॥

 तत्र शुचौ देवनिलयगिरिगुहानदीपुलिनादौ ज्वलनसलेिलासमीपे जन्तुविवर्जिते निर(ङ्ग)श्मके शुचिः सम्यगाचम्य, परमेश्वरमखिलभुवनैकनाथं अभिवन्द्यांश्च योगेश्वरानात्मगुरूंश्च प्रणिपत्य, चैलाजिनकुशोत्तरमदुःखकरं प्राङ्मुख उदङ्मुखो वा विष्टरमधिष्ठाय, अन्यतमदेषामासनं निर्बध्नीयात्।

 तत्र पद्मासनं नाम-सव्यं पादमुपसंहृत्य दक्षिणोपरि निदधीत । तथैव दक्षिणं सव्यस्योपरिष्टात् । कट्युरोग्रीवं च विष्टभ्य, मृ(ग)तसुप्तवन्नासिकाग्रनिहितदृष्टिः, समुद्भकवदपिहितोष्ठसम्पुटः, दन्तैर्दन्ताग्रमपरामृशन् , मुष्टिमात्रान्तरविप्रकृष्टाचबुकोरस्स्थलः, राजद्दन्तान्तरनिहितरसनाग्रः, हस्तौ पार्श्ण्योरुपरि कच्छपकं ब्रह्माञ्जलिं वा कृत्वा, सकृदास्थापितेत्थंसंस्थान:, पुनः पुनः शरीरावयवशरीरविन्यासविशेषपरित्यक्तप्रयत्नः सन् येनासीत, तत् पद्मासनम् ॥

 एतच्च सर्वमन्येषामासनानामपि तुल्यम् । कश्चिदेव विशेषः ।

 तथा दक्षिणं पादं सव्यस्योपरि कृत्वा, हस्तं च दक्षिणं सव्यहस्तस्योपरि निधाय, येनास्ते, तत् भद्रासनम् । अन्यत् समानम् ॥

 29