पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/269

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२४
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 तथा चोक्तम् -

 "यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् ।

 तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥" इति ॥ ४२ ॥

[ सूत्रम् ]

 कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ ४३ ॥

[ भाष्यम् ]

 निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलम् । तदावरणमलापगमात् कायसिद्धिरणिमाद्या । तथेन्द्रियसिद्धिर्दूराच्छ्रवणदर्शनाद्येति ॥ ४३ ॥

[ सूत्रम् ]

 स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ ४४ ॥

[ भाष्यम् ]

 देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ॥ ४४ ॥

[ सूत्रम् ]

 समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥

[ विवरणम् ]

{{gap}}तथा चोक्तम्-"यच्च कामसुखं लोके, यच्चैहिकम् । यच्च दिव्यं महत्सुखम् । देवादिसम्बन्धि । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥ ४२ ॥

{{gap}}कायेन्द्रियसिाद्विरशुद्धिक्षषयात्तपसः । निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणम् किमङ्ग निर्वर्तितमित्यभि(मानः)प्रायः ॥

 तदावरणमलापगमातू कायसिद्विरणिमाद्या । मातापित्रादिसंबन्धजं कायमलं बैजं गार्भं चाहारादिजं च सर्वं तपसा निघातयिष्यते । ततश्चाणिमादिकायसिद्धिः ।

 तथा विषयादिसम्पर्कजमिन्द्रियाणामधर्माद्यावरणं मलं तपस्स्रोतस्विनीस्रोतसा क्षाल्यते । तथा इन्द्रियसिद्धिर्दूराच्छ्रवणाद्या ॥ ४३ ॥

{{gap}}स्वाध्यायादिष्टदेवतासम्प्रयोगः । देवाः ऋषयः सिद्धाश्च य इष्टास्ते स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्येषु चास्य उपदेशादिषु वर्तन्ते ॥४४॥