पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/264

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१९
साधनपादो द्वितीयः


[ भाष्यम् ]

 एवं सप्तविंशतिर्भेदाः भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिधामृदुमृदुः, मध्यमृदु, तीव्रमृदुः इति | तथा मृदुमध्यो मध्यमध्यः तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् ॥

 ते खल्वमी वितर्का दु:खाज्ञानानन्तफला इति प्रतिपक्षभावनम् । दुःखमज्ञानं च अनन्तफलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत् प्रथमं वध्यस्य वीर्यमाक्षिपति । ततश्च शस्त्रादिनिपातनेन दु:खयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतन

[ विवरणम् ]

{{gap}}मृदुमध्याधिमात्रा इति । [एकैकं पुनः] त्रिधा भवति-मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रस्तीव्रतीव्र इति । एवं एकाशीतिभेदा हिंसा भवति ॥

 सा च पुनः एकाशीतिभेदाऽपि सती नियोगाविकल्पसमुचच्चयभेदात् असङ्ख्येया । यथा नियोगभेदः-कश्चिन्नियुक्तः सन्नन्यं नियुङ्के ; यथा राज्ञः । स चापि नियुक्तः परम्, स चापि परमिति । ते च सर्वे नियुक्ताः समुच्चयेन विकल्पेन वा हिंसन्ति । तथा मूलनियोक्तापि नियोज्यै: संहत्य विकल्प्य च हिंसामनुतिष्ठतीति । वध्यघातकादिप्राणिभेदस्यासङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् । कृतकारितानुमोदितादि योज्यम् |

 ते खल्वमी वितर्का दु:खाज्ञानानन्तफलाः । दु:खं चाज्ञानं च दु:खाज्ञाने, ते एवानन्तं 1फलं येषां ते दु:खाज्ञानानन्तफलाः। दु:खमेषामनन्तं फलम् । अज्ञानं चैषामनन्तं फलम् । तस्मादेतान् वितर्कान् मनसाऽपि नोपेक्षयेदिति प्रतिपक्षं भावयेत् ।

 तत्र हिंस्यस्य त्रिप्रकारा पीडा प्रतिपाद्यते तद्भेदद्वारेण फलभेदप्रदर्शनार्थम् । तथा च हिंसको वध्यस्य वीर्यमाक्षिपति । घातकरूपावलोकनभर्त्सनादिना त्रस्तस्य वीर्यमाक्षिप्य शस्त्रादिनिपातनेन दुःखयति । ततो जीवितादपि मोचयति । प्राणेभ्यो वियोजयति ।

 1. अत्र आदर्शकोशे 'अनन्तं' इत्येतदुपरेि 'वैरत्यागः' इत्यादि अत्र (.21) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात् आदर्शकोशे पुटद्वयव्यवहितं ‘फलं' इत्यादिवाक्यं योजितम् ।